Little Known Facts About bhairav kavach.

Wiki Article



श्रद्धयाऽश्रद्धया वापि पठनात्कवचस्य तु । प्रयत्नतः पठेद्यस्तु तस्य सिद्धिः करेस्थितः ।।

In A further legend, Brahma is regarded to obtain stated to Vishnu to worship him as the supreme creator of the universe. Noting that both equally Shiva and he had 5 heads, Brahma came to feel that he was identical to Shiva and was equivalent to his powers. When his vanity started to have an effect on his position from the universe, Shiva threw a lock of his hair from his head.

कुङ्कुमेनाष्टगन्धेन गोरोचनैश्च केसरैः ॥ १८॥

श्रद्धयाऽश्रद्धयावापि पठनात् कवचस्य यत् । सर्वसिद्धिमवाप्नोति यदयन्मनसि रोचते ।।

कालिका साधने चैव विनियोगः प्रकीर्त्तितः ॥ ७॥

check here वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥

जानू च घुर्घुरारावो जङ्घे रक्षतु रक्तपः

नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ।

तस्य भूतिं विलोक्यैव कुबेरोऽपि तिरस्कृतः ।

संहार भैरवः पायादीशान्यां च महेश्वरः ॥

कथयामि श्रृणु प्राज्ञ बटुककवचं शुभम्।

पातु मां बटुकोदेवो भैरवः सर्वकर्मसु।।

Your browser isn’t supported any more. Update it to find the ideal YouTube practical experience and our most up-to-date functions. Find out more

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः ।

Report this wiki page